Wednesday, 20 January 2016

श्रीगणेश स्त्रोत्र।

 श्री गणेशाय नमः। 

नारद उवाच । 
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । 
भक्तावासं स्मरेनित्यं आयुः कामार्थसिद्धये ।।१ ।।
प्रथमं वक्र तुण्डं च एकदन्तं द्वितीयकंम् । 
तृतीयं कृष्ण पिंगाकक्षं गजवक्त्रं चतुर्थकम् ।।२।।
लम्बोदरं पंचमं च षष्ठं विकटमेव च । 
सप्तम विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् ।।३।।
नवमं भालचन्द्रं च दशमं तु विनायकम्। 
एकादशम् गणपतिम् द्वादशं तू गजाननम ।।४।।
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः। 
न च विघ्नभयं तस्य सर्व सिद्धिकरं प्रभु: ।।५।। 
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्। 
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।६।। 
जपेत्गणपतिस्त्रोत्रं षड्भिर्मासैः फलं लभेत। 
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।७।। 
अष्टेभ्यो ब्राह्म्ह्णेभ्यश्च लिखित्वा यः समर्पयेत। 
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ।।८।। 
इति श्रीनारदपुराणे संकटनाशनं गणेशस्त्रोत्रं सम्पुर्णम् ।